Sri Sri Advaitashtakam

Sri Sri Advaitashtakam

En honor del Sri Advaita Saptami, el día de la Aparición de Srila Advaita Acharya, presentamos el Sri Sri Advaitashtakam de Srila Sarvabhauma Bhattacharya.

Este poema fue publicado por primera vez por Srila Bhakti Sundar Govinda Dev-Goswami Maharaj en el Kirtan Manjusha de Sri Chaitanya Saraswat Math, y forma parte de la tercera edición del Sri Gaudiya Gitanjali del Math

ganga-tire tat payobhis tulasyah

patraih pushpaih prema-hunkara-ghoshaih

prakatyartham gauram aradhayad yah

sriladvaitacharyam etam prapadye [1]

Me refugio en Srila Advaita Acharya, que adoró a Sri Gaurahari en la orilla del Ganges con agua del Ganges, hojas de tulasi, flores y fuertes gritos de amor para inducirle a aparecer.

yad dhunkaraih prema-sindhor vikarair

akrishtah san gaura-goloka-nathah

avirbhutah sri-navadvipa-madhye

sriladvaitacharyam etam prapadye [2]

Me refugio en Srila Advaita Acharya. Siendo atraído por los gritos de Advaita, que eran como olas dentro de Su océano de amor, el dorado Señor de Goloka apareció en Sri Nabadwip Dham.

brahmadinam durlabha-prema-purair

adinam yah plavayam asa lokam


 avirbhavya srila-chaitanya-chandram

sriladvaitacharyam etam prapadye [3]

Me refugio en Srila Advaita Acharya. Él indujo a Sri Chaitanyachandra a aparecer y así inundar el mundo entero con el flujo de amor divino que, incluso para Brahma y los otros semidioses, es difícil de alcanzar.

sri-chaitanyah sarva-shakti-prapurno


 yasyaivajna-matrato ’ntardadhe ’pi

durvijneyam yasya karunya-krityam

sriladvaitacharyam etam prapadye [4]

Me refugio en Srila Advaita Acharya, cuyos actos de compasión son enigmáticos. Sólo con Su permiso se retiró del mundo el omnipotente Sri Chaitanya.

srishti-sthityantam vidhatum pravrittah

yasyamshamshah brahma-vishnvishvarakhyah

yenabhinnam tam mahavishnu-rupam


 sriladvaitacharyam etam prapadye [5]

Me refugio en Srila Advaita Acharya, que no es diferente de Mahavishnu. Sus expansiones y subexpansiones —Brahma, Vishnu y Shiva— realizan las funciones de creación, mantenimiento y disolución.

kasmimshchid yah shruyate chashrayatvat

shambhor ittham sambhavan-nama dhama

sarvaradhyam bhakti-matraika-sadhyam

sriladvaitacharyam etam prapadye [6]

Me refugio en Srila Advaita Acharya, a quien todos adoran y a quien sólo se alcanza a través de la devoción. Como Él es el origen del Señor Shiva, en algunas Escrituras se dice que Él es Shiva.

sita-namni preyasi prema-purna

putro yasyapy achyutananda-nama

sri-chaitanya-prema-pura-prapurnah

sriladvaitacharyam etam prapadye [7]

Me refugio en Srila Advaita Acharya, cuya esposa, Srimati Sita Thakurani, está llena de amor divino, y cuyo hijo, Sri Achyutananda, rebosa de amor divino por Sri Chaitanya.

nityanandadvaitato ’dvaita-nama


 bhaktyakhyanad yah sad-acharya-nama

shashvach-chetah-sancharad gaura-dhama

sriladvaitacharyam etam prapadye [8]

Me refugio en Srila Advaita Acharya. Debido a que Él no es diferente de Nityananda Prabhu, se le conoce como ‘Advaita’, y debido a que enseña devoción, se le conoce como ‘Acharya’. Su corazón está eternamente lleno de la presencia de Sri Gauranga.

pratah pritah pratyaham sampathed yah

sitanathasyashtakam shuddha-buddhih

so ’yam samyak tasya padaravinde

vindan bhaktim tat-priyatvam prayati [9]

Aquel que recita completamente este poema sobre el Señor de Sri Sita Devi, con sinceridad y amor cada mañana, alcanza la devoción a Sus pies de loto y se vuelve querido por Él.

Comments

comments